B 66-4 Tattvabodha

Manuscript culture infobox

Filmed in: B 66/4
Title: Tattvabodha
Dimensions: 26 x 12 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1846
Remarks:

Reel No. B 66-4

Inventory No. 39242

Title Tattvabodha

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26 x 12 cm

Binding Hole none

Folios 6 (fol. 1–5, 7)

Lines per Folio 6

Foliation figures in the upper left-hand margin under the marginal title tatva and in the lower right-hand margin under guruḥ

Place of Deposit NAK

Accession No. 4/1846

Manuscript Features

Fol. 6 is missing.

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||    ||

vāsudeveṃdrayogeṃdraṃ natvā jñānapradaṃ guruṃ ||
mumukṣūṇāṃ hitārthaya(!) tatvabodho vidhīyate || 1 ||

sādhanacatuṣṭayasaṃpannādhikāriṇāṃ mokṣasādhanabhūtaṃ tatvavivekajñānaprakāraṃ vakṣyāmaḥ || sādhanacatuṣṭayaṃ kiṃ nityānityavastuvivekaḥ || ihāmūtraphalabhogavirāgaḥ || śamādiṣaṭkasaṃpattiḥ || mumukṣutvaṃ ceti nityaṃ vastu ekaṃ brahma tadvyatiriktaṃ sarvam anityaṃ, ayam eva nityānityavastuvivekaḥ || (fol. 1v1–5)

End

suhṛda[[ḥ]] puṇyakṛ[[tyāṃ]] dviṣataḥ pāpakṛtyāṃ gṛhṇaṃtīti, tathā ca || ātmavit saṃsāraṃ tīrtvā brahmānaṃdaṃ prāpnoti || tarati śoka[[m ā]]tmavid brahmavid brahmaiva bhavati, ityādiśruteḥ tanuṃ tyajati vā kāśyāṃ śvapacasya gṛhe tha vā, jñānasaṃprāptisamaye mukto sau vigatāśaya iti smṛteś ca ||    || (fol. 7v2–5)

Colophon

iti tatvabodha[[ḥ]] samāptaḥ ||    || śubham ||    ||    ||    || (fol. 7v5–6)

Microfilm Details

Reel No. B 66/4

Date of Filming not recorded

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 9-4-2004