B 66-4 Tattvabodha
Manuscript culture infobox
Filmed in: B 66/4
Title: Tattvabodha
Dimensions: 26 x 12 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1846
Remarks:
Reel No. B 66-4
Inventory No. 39242
Title Tattvabodha
Remarks
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26 x 12 cm
Binding Hole none
Folios 6 (fol. 1–5, 7)
Lines per Folio 6
Foliation figures in the upper left-hand margin under the marginal title tatva and in the lower right-hand margin under guruḥ
Place of Deposit NAK
Accession No. 4/1846
Manuscript Features
Fol. 6 is missing.
Excerpts
Beginning
śrīgaṇēśāya namaḥ || ||
vāsudeveṃdrayogeṃdraṃ natvā jñānapradaṃ guruṃ ||
mumukṣūṇāṃ hitārthaya(!) tatvabodho vidhīyate || 1 ||
sādhanacatuṣṭayasaṃpannādhikāriṇāṃ mokṣasādhanabhūtaṃ tatvavivekajñānaprakāraṃ vakṣyāmaḥ || sādhanacatuṣṭayaṃ kiṃ nityānityavastuvivekaḥ || ihāmūtraphalabhogavirāgaḥ || śamādiṣaṭkasaṃpattiḥ || mumukṣutvaṃ ceti nityaṃ vastu ekaṃ brahma tadvyatiriktaṃ sarvam anityaṃ, ayam eva nityānityavastuvivekaḥ || (fol. 1v1–5)
End
suhṛda[[ḥ]] puṇyakṛ[[tyāṃ]] dviṣataḥ pāpakṛtyāṃ gṛhṇaṃtīti, tathā ca || ātmavit saṃsāraṃ tīrtvā brahmānaṃdaṃ prāpnoti || tarati śoka[[m ā]]tmavid brahmavid brahmaiva bhavati, ityādiśruteḥ tanuṃ tyajati vā kāśyāṃ śvapacasya gṛhe tha vā, jñānasaṃprāptisamaye mukto sau vigatāśaya iti smṛteś ca || || (fol. 7v2–5)
Colophon
iti tatvabodha[[ḥ]] samāptaḥ || || śubham || || || || (fol. 7v5–6)
Microfilm Details
Reel No. B 66/4
Date of Filming not recorded
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 9-4-2004